Up Class 11 संस्कृत : शाश्वती भाग 1

Chapter 14 नवद्रव्याणि Textbook Questions and Answers प्रश्न 1.  एकपदेन उत्तरत।  (क) पदार्थाः कति भवन्ति?  (ख) पृथिव्याः कति भेदाः उक्ता:?  (ग) तेजः कीदृशं कथ्यते?  (घ) अतीतादिव्यवहारहेतुः कः?  (ङ) आत्मा कतिविधः?  उत्तराणि : (क) सप्त।  (ख) द्वौ भेदौ।  (ग) उष्णस्पर्शवत्।  (घ) कालः।  (ङ) द्विविधः। प्रश्न 2.  पूर्णवाक्येन उत्तरत।  (क) कस्मात् ग्रन्थात् सङ्गृहीतः एषः पाठः?  उत्तरम् :  …

Chapter 14 नवद्रव्याणि Read More »

Chapter 13 सत्त्वमाहो रजस्तमः Textbook Questions and Answers प्रश्न 1.  एकपदेन उत्तरत।  (क) श्रद्धा कतिविधा भवति?  (ख) देहिनां का स्वभावजा भवति?  (ग) आहारः कतिविधो भवति? (घ) दु:खशोकामयप्रदाः आहाराः कस्य इष्टाः?  (ङ) कीदृशं वाक्यं वाङ्मयं तप उच्यते?  (च) देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?  (छ) प्रत्युपकारार्थं यद्दानं तत् कीदृशं दानं कथ्यते? (ज) तामसं दानं …

Chapter 13 सत्त्वमाहो रजस्तमः Read More »

Chapter 12 गान्धिनः संस्मरणम् Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरं दीयताम् –  (क) प्रस्तुतः पाठः कस्मात् ग्रन्थात् संकलितः?  उत्तरम् :  प्रस्तुतः पाठः ‘सत्यशोधनम्’ ग्रन्थात् संकलितः।  (ख) गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता?  उत्तरम् :  गान्धिनः आत्मकथा मूलतः गुजराती भाषायां लिखिता।  (ग) गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः कः?  उत्तरम् :  गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः पण्डित …

Chapter 12 गान्धिनः संस्मरणम् Read More »

Chapter 11 ईशः कुत्रास्ति Textbook Questions and Answers प्रश्न: 1.  संस्कृतभाषया उत्तरं दीयताम् –  (क) ‘ईशः कुत्रास्ति?’ इति पाठः कस्माद् ग्रन्थात्संकलितः?  उत्तरम् :  ‘ईशः कुत्रास्ति’ पाठः गीताञ्जल्याः संकलितः।  (ख) लाङ्गलिकः किं करोति?  उत्तरम् :  लाङ्गलिकः कठिनां भूमिं कर्षति।  (ग) प्रस्तरखण्डान् कः दारयते?  उत्तरम् : प्रस्तरखण्डान् जनपदरथ्याकर्ता दारयते। (घ) ईश्वरः काभ्यां सार्धम् तिष्ठति?  उत्तरम् : ईश्वरः …

Chapter 11 ईशः कुत्रास्ति Read More »

Chapter 10 कन्थामाणिक्यम् Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरम् दीयताम् –  (क) रामदत्तः वचोभिः प्रसादयन् स्वामिनं किं पृच्छति?  उत्तरम :  सः स्वामिनं पृच्छति यत् शीतलमानयानि किञ्चित् उष्णं वा।  (ख) भवानीदत्तस्य स्वभावः कीदृशः वर्णितः?  उत्तरम :  भवानीदत्तस्य स्वभावः पूर्वं तु गुणवतां विरुद्धः आसीत् परं अन्ते तेषां पक्षे संजातः। (ग) भवानीदत्तस्य पल्या नाम किम् अस्ति? …

Chapter 10 कन्थामाणिक्यम् Read More »

Chapter 9 विज्ञाननौका Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरं दीयताम्  (क) एषा गीतिका कस्मात् पुस्तकात् संगृहीता?  उत्तरम् :  एषा गीतिका ‘तदेव गगनं सैव धरा’ इति पुस्तकात् संगृहीता।  (ख) अस्याः गीतिकायाः लेखकः कः?।  उत्तरम् :  अस्याः गीतिकायाः लेखकः प्रो. श्रीनिवासः अस्ति।  (ग) अत्र का दरिद्रीकृता?  उत्तरम् :  अत्र संस्कृतोद्यान दूर्वा दरिद्रीकृता।  (घ) निष्कुटेषु का …

Chapter 9 विज्ञाननौका Read More »

Chapter 8 दयावीर-कथा Textbook Questions and Answers प्रश्न: 1.  संस्कृतभाषया उत्तरत –  (क) पुरुषपरीक्षायाः लेखकः कः?  उत्तरम् :  पुरुषपरीक्षायाः लेखकः कविः विद्यापतिः अस्ति।  (ख) अलावदीनो नाम यवनराजः कस्मै अकुप्यत्? उत्तरम् :  अलावदीनो नाम यवनराजः महिमासाहिनाम्ने सेनानिने अकुप्यत्।  (ग) महिमासाहि सेनानी प्राणरक्षायै कुत्र अगच्छत्?  उत्तरम् :  महिमासाही सेनानी प्राणरक्षायै हम्मीरदेवं अगच्छत् ।  (घ) हम्मीरदेवः यवन सेनानिनं …

Chapter 8 दयावीर-कथा Read More »

Chapter 7 सन्ततिप्रबोधनम् Textbook Questions and Answers प्रश्न: 1.  संस्कतेन उत्तरम दीयताम – (क) भारतानां माता कं विलोक्य भृशं क्रन्दति?  उत्तरम् :  भारतानां माता सान्द्रम् तमिस्रा आवृतम् आर्तम् अन्धम् आर्यखण्डम् भारतम् विलोक्य भृशं क्रन्दति।  (ख) रजन्यां गूढा माता कैः विनष्टा?  उत्तरम् :  रजन्यां गूढा माता अरिभिः विनष्टा।  (ग) के उत्तिष्ठन्तु?  उत्तरम् :  सुप्तसिंहाः उत्तिष्ठन्तु।  (घ) …

Chapter 7 सन्ततिप्रबोधनम् Read More »

Chapter 6 आहारविचारः Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरत – (क) एषः पाठः कस्मात् ग्रन्थात् उद्धृतः?  उत्तरम् :  एषः पाठः ‘चरकसंहितायाः उद्धृतः।  (ख) चरकसंहितायाः रचयिता कः?  उत्तरम् :  चरकसंहितायाः रचयिता महर्षि चरकः अस्ति।  (ग) कीदृशं भोजनं इन्द्रियाणि दृढी करोति?  उत्तरम् :  स्निग्धं भोजनं इन्द्रियाणि दृढी करोति।  (घ) अजीर्णे भुञानस्य कः दोषः भवति?  उत्तरम् …

Chapter 6 आहारविचारः Read More »

Chapter 5 सौवर्णशकटिका Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरं दीयताम् –  (क) ‘मृच्छकटिकम्’ इति नाटकस्य रचयिता कः?  उत्तरम :  ‘मच्छकटिकम’ इति नाटकस्य रचयिता शद्रकः अस्ति।  (ख) दारकः (रोहसेनः) रदनिकां किमयाचत?  उत्तरम् :  दारकः (रोहसेनः) रदनिकां सौवर्णशकटिकां अयाचत।  (ग) वसन्तसेना दारकस्य विषये किं पृच्छति?  उत्तरम् :  वसन्तसेना दारकस्य विषये अपृच्छत् यत् एषः किं निमित्तम् …

Chapter 5 सौवर्णशकटिका Read More »