Chapter 14 नवद्रव्याणि Textbook Questions and Answers प्रश्न 1. एकपदेन उत्तरत। (क) पदार्थाः कति भवन्ति? (ख) पृथिव्याः कति भेदाः उक्ता:? (ग) तेजः कीदृशं कथ्यते? (घ) अतीतादिव्यवहारहेतुः कः? (ङ) आत्मा कतिविधः? उत्तराणि : (क) सप्त। (ख) द्वौ भेदौ। (ग) उष्णस्पर्शवत्। (घ) कालः। (ङ) द्विविधः। प्रश्न 2. पूर्णवाक्येन उत्तरत। (क) कस्मात् ग्रन्थात् सङ्गृहीतः एषः पाठः? उत्तरम् : …
Up Class 11 संस्कृत : शाश्वती भाग 1
Chapter 13 सत्त्वमाहो रजस्तमः Textbook Questions and Answers प्रश्न 1. एकपदेन उत्तरत। (क) श्रद्धा कतिविधा भवति? (ख) देहिनां का स्वभावजा भवति? (ग) आहारः कतिविधो भवति? (घ) दु:खशोकामयप्रदाः आहाराः कस्य इष्टाः? (ङ) कीदृशं वाक्यं वाङ्मयं तप उच्यते? (च) देशे काले पात्रे च दीयमानं कीदृशं दानं भवति? (छ) प्रत्युपकारार्थं यद्दानं तत् कीदृशं दानं कथ्यते? (ज) तामसं दानं …
Chapter 12 गान्धिनः संस्मरणम् Textbook Questions and Answers प्रश्न: 1. संस्कृतेन उत्तरं दीयताम् – (क) प्रस्तुतः पाठः कस्मात् ग्रन्थात् संकलितः? उत्तरम् : प्रस्तुतः पाठः ‘सत्यशोधनम्’ ग्रन्थात् संकलितः। (ख) गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता? उत्तरम् : गान्धिनः आत्मकथा मूलतः गुजराती भाषायां लिखिता। (ग) गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः कः? उत्तरम् : गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः पण्डित …
Chapter 11 ईशः कुत्रास्ति Textbook Questions and Answers प्रश्न: 1. संस्कृतभाषया उत्तरं दीयताम् – (क) ‘ईशः कुत्रास्ति?’ इति पाठः कस्माद् ग्रन्थात्संकलितः? उत्तरम् : ‘ईशः कुत्रास्ति’ पाठः गीताञ्जल्याः संकलितः। (ख) लाङ्गलिकः किं करोति? उत्तरम् : लाङ्गलिकः कठिनां भूमिं कर्षति। (ग) प्रस्तरखण्डान् कः दारयते? उत्तरम् : प्रस्तरखण्डान् जनपदरथ्याकर्ता दारयते। (घ) ईश्वरः काभ्यां सार्धम् तिष्ठति? उत्तरम् : ईश्वरः …
Chapter 10 कन्थामाणिक्यम् Textbook Questions and Answers प्रश्न: 1. संस्कृतेन उत्तरम् दीयताम् – (क) रामदत्तः वचोभिः प्रसादयन् स्वामिनं किं पृच्छति? उत्तरम : सः स्वामिनं पृच्छति यत् शीतलमानयानि किञ्चित् उष्णं वा। (ख) भवानीदत्तस्य स्वभावः कीदृशः वर्णितः? उत्तरम : भवानीदत्तस्य स्वभावः पूर्वं तु गुणवतां विरुद्धः आसीत् परं अन्ते तेषां पक्षे संजातः। (ग) भवानीदत्तस्य पल्या नाम किम् अस्ति? …
Chapter 9 विज्ञाननौका Textbook Questions and Answers प्रश्न: 1. संस्कृतेन उत्तरं दीयताम् (क) एषा गीतिका कस्मात् पुस्तकात् संगृहीता? उत्तरम् : एषा गीतिका ‘तदेव गगनं सैव धरा’ इति पुस्तकात् संगृहीता। (ख) अस्याः गीतिकायाः लेखकः कः?। उत्तरम् : अस्याः गीतिकायाः लेखकः प्रो. श्रीनिवासः अस्ति। (ग) अत्र का दरिद्रीकृता? उत्तरम् : अत्र संस्कृतोद्यान दूर्वा दरिद्रीकृता। (घ) निष्कुटेषु का …
Chapter 8 दयावीर-कथा Textbook Questions and Answers प्रश्न: 1. संस्कृतभाषया उत्तरत – (क) पुरुषपरीक्षायाः लेखकः कः? उत्तरम् : पुरुषपरीक्षायाः लेखकः कविः विद्यापतिः अस्ति। (ख) अलावदीनो नाम यवनराजः कस्मै अकुप्यत्? उत्तरम् : अलावदीनो नाम यवनराजः महिमासाहिनाम्ने सेनानिने अकुप्यत्। (ग) महिमासाहि सेनानी प्राणरक्षायै कुत्र अगच्छत्? उत्तरम् : महिमासाही सेनानी प्राणरक्षायै हम्मीरदेवं अगच्छत् । (घ) हम्मीरदेवः यवन सेनानिनं …
Chapter 7 सन्ततिप्रबोधनम् Textbook Questions and Answers प्रश्न: 1. संस्कतेन उत्तरम दीयताम – (क) भारतानां माता कं विलोक्य भृशं क्रन्दति? उत्तरम् : भारतानां माता सान्द्रम् तमिस्रा आवृतम् आर्तम् अन्धम् आर्यखण्डम् भारतम् विलोक्य भृशं क्रन्दति। (ख) रजन्यां गूढा माता कैः विनष्टा? उत्तरम् : रजन्यां गूढा माता अरिभिः विनष्टा। (ग) के उत्तिष्ठन्तु? उत्तरम् : सुप्तसिंहाः उत्तिष्ठन्तु। (घ) …
Chapter 6 आहारविचारः Textbook Questions and Answers प्रश्न: 1. संस्कृतेन उत्तरत – (क) एषः पाठः कस्मात् ग्रन्थात् उद्धृतः? उत्तरम् : एषः पाठः ‘चरकसंहितायाः उद्धृतः। (ख) चरकसंहितायाः रचयिता कः? उत्तरम् : चरकसंहितायाः रचयिता महर्षि चरकः अस्ति। (ग) कीदृशं भोजनं इन्द्रियाणि दृढी करोति? उत्तरम् : स्निग्धं भोजनं इन्द्रियाणि दृढी करोति। (घ) अजीर्णे भुञानस्य कः दोषः भवति? उत्तरम् …
Chapter 5 सौवर्णशकटिका Textbook Questions and Answers प्रश्न: 1. संस्कृतेन उत्तरं दीयताम् – (क) ‘मृच्छकटिकम्’ इति नाटकस्य रचयिता कः? उत्तरम : ‘मच्छकटिकम’ इति नाटकस्य रचयिता शद्रकः अस्ति। (ख) दारकः (रोहसेनः) रदनिकां किमयाचत? उत्तरम् : दारकः (रोहसेनः) रदनिकां सौवर्णशकटिकां अयाचत। (ग) वसन्तसेना दारकस्य विषये किं पृच्छति? उत्तरम् : वसन्तसेना दारकस्य विषये अपृच्छत् यत् एषः किं निमित्तम् …