Up Class 12 संस्कृत

Chapter 11 दूत वाक्यम् गद्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद गद्यांश । काञ्चुकीयः-भो भो; प्रतीहाराधिकृताः! महाराजो दुर्योधन: समाज्ञापयति- अद्य सर्वैः पार्थिवैः सह मन्त्रयितुम् इच्छामि! तदाहूयन्तां सर्वे राजानः इति। (परिक्रम्य अवलोक्य) अये! अयं महाराजो दुर्योधनः इत एवाभिवर्तते। (ततः प्रविशति यथानिर्दिष्टो दुर्योधनः) काञ्चुकीयः-जयतु महाराजः! महाराजशासनात् समानीत सर्व राजमण्डलम्। दुर्योधनः-सम्यक कृतम्! प्रविश त्वम् अवरोधम्। काञ्चुकीयः-यदाज्ञापयति महाराजः। (निष्क्रान्तः, पुनः प्रविश्य) …

Chapter 11 दूत वाक्यम् Read More »

Chapter 10 पञ्चशील-सिद्धान्ताः गद्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद गद्यांश 1 पञ्चशीलमिति शिष्टाचारविषयकाः सिद्धान्ताः। महात्मा गौतमबुद्धः एतान् पञ्चापि सिद्धान्तान् पञ्चशीलमिति नाम्ना स्वशिष्यान् शास्ति स्म। अत एवायं शब्दः अधुनापि तथैव स्वीकृतः। इमे सिद्धान्ताः क्रमेण एवं सन्ति- अहिंसा सत्यम् अस्तेयम् अप्रमादः ब्रह्मचर्यम् इति।। सन्दर्भ प्रस्तुत गद्यांश हमारी पाठ्य पुस्तक ‘संस्कृत दिग्दर्शिका’ के ‘पञ्चशील-सिद्धान्ताः’ नामक पाठ से उद्धृत है। …

Chapter 10 पञ्चशील-सिद्धान्ताः Read More »

Chapter 9 महामना मालवीय: गद्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद गंद्यांश 1 महामनस्विनः मदनमोहनमालवीयस्य जन्म प्रयागे प्रतिष्ठित-परिवारेऽभवत्। अस्य पिता पण्डितवजनाथमालवीयः संस्कृतस्य सम्मान्यः विद्वान् आसीत्। अयं प्रयागे एव संस्कृतपाठशालायां राजकीयविद्यालये म्योर-सेण्ट्रल महाविद्यालये च शिक्षा प्राप्य अत्रैव राजकीय विद्यालये अध्यापनम् आरब्धवान्। युवक: मालवीयः स्वकीयेन प्रभावपूर्णभाषणेन जनानां मनांसि अमोहयत्। अतः अस्य सुहदः तं । प्राविधाकपदवी प्राप्य देशस्य श्रेष्ठतरां सेवां …

Chapter 9 महामना मालवीय: Read More »

Chapter 8 सुभाषित रत्नानि गद्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद श्लोक 1 भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती। तस्या हि मधुरं काव्यं तस्मादपि सुभाषितम्।। (2013, 11) सन्दर्भ प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘संस्कृत दिग्दर्शिका’ के ‘सुभाषितरत्नानि’ नामक पाठ’ से उदधृत है। अनुवाद सभी भाषाओं में देववाणी (संस्कृत) सर्वाधिक प्रधान, मधुर और दिव्य है। निश्चय ही उसका काव्य (साहित्य) …

Chapter 8 सुभाषित रत्नानि Read More »

Chapter 7 महर्षिर्दयानन्दः गद्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद गद्यांश 1 सौराष्ट्रप्रान्ते टङ्कारानाम्नि ग्रामे श्रीकर्षणतिवारीनाम्नो धनाढ्यस्य औदीच्यविप्रवंशीयस्य धर्मपत्नी शिवस्य पार्वतीव भाद्रमासे नवम्यां तिथौ गुरुवासरे मूलनक्षत्रे एकाशीत्युत्तराष्टादशशततमे (1881) वैक्रमाब्दे पुत्ररत्नमजनयत्।। जन्मतः दशमे दिने ‘शिवं भजेदयम्’ इति बुद्धया पिता स्वसुतस्य मूलशङ्कर इति नाम अकरोत् अष्टमे वर्षे चास्योपनयनमकरोत्। त्रयोदशवर्ष प्राप्तवतेऽस्मै मूलशङ्कराय पिता शिवरात्रिव्रतमाचरितुम् अकथयत्। पितुराज्ञानुसार मूलशङ्करः सर्वमपि व्रतविधानमकरोत्। रात्रौ …

Chapter 7 महर्षिर्दयानन्दः Read More »

Chapter 6 नृपतिदिलीप: गद्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद श्लोक 1 रेखामात्रमपि क्षुण्णादामनोवर्मनः परम्। न व्यतीयुः प्रजास्तस्य नियन्तुमिवृत्तयः।।। (2013, 11) सन्दर्भ प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘संस्कृत दिग्दर्शिका’ के ‘भूपतिर्दलीपः नामक पाठ से उद्धृत हैं। अनुवाद उनकी (राजा दिलीप की) प्रजा ने मनु द्वारा निर्दिष्ट (प्रचलित उत्तम) मार्ग का (उसी प्रकार) रेखामात्र भी उल्लंघन नहीं किया, जैसे …

Chapter 6 नृपतिदिलीप: Read More »

Chapter 5 जातक-कथा गद्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद गद्यांश 1 अतीते प्रथमकलो जनाः एकमभिरूपं सौभाग्यप्राप्तम्। सर्वाकारपरिपूर्ण पुरुषं राजानुमकुर्वन्। चतुष्पदा अपि सन्निपत्य एकं सिहं राजानमकर्वन्। ततः शकुनिगणाः हिमवत्-प्रदेशे एकस्मिन् पाषाणे सन्निपत्य ‘मनुष्येषु राजा प्रज्ञायते तथा चतुष्पदेषु च। अस्माकं पुनरन्तरे राजा नास्ति। अराजको वासो नाम न वर्तते। एको राजस्थाने स्थापयितव्यः’ इति उक्तवन्तः। अथ ते परस्परमवलोकयन्तः एकमुलूकं दृष्ट्वा …

Chapter 5 जातक-कथा Read More »

Chapter 4 ऋतुवर्णनम् गद्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद श्लोक 1 मत्ता गजेन्द्रा मुदिता गवेन्द्राः वनेषु विक्रान्ततरा मृगेन्द्राः। रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः।। (2018, 10) सन्दर्भ प्रस्तुत श्लोक हमारी पाठ्य-पुस्तक ‘संस्कृत दिग्दर्शिका’ के ‘ऋतुवर्णनम्’ नामक पाठ के ‘वर्षा’ खण्ड़ से उद्धृत हैं। अनुवाद हाथी मस्त हो रहे हैं, साँड प्रसन्न हो रहे हैं, वनों …

Chapter 4 ऋतुवर्णनम् Read More »

Chapter 3 आत्मज्ञ एवं सर्वज्ञ आत्मज्ञ एवं सर्वज्ञ गद्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद गद्यांश 1 याज्ञवल्क्यो मैत्रेयीमुवाच मैत्रेयि! उद्यास्यन् अहम् अस्मात् स्थानादस्मि। ततस्तेऽनया कात्यायन्या विच्छेदं करवाणि इति। मैत्रेयी उवाच-यदीयं सर्वा पृथ्वी वित्तेन पूर्णा स्यात् तत् किं तेनाहममृता स्यामिति। याज्ञवल्क्य उवाच-नेति।। यथैवोपकरणवतां जीवनं तथैव ते जीवनं स्यात्। अमृतत्वस्य तु नाशास्ति वित्तेन इति। सा मैत्रेयी उवाच-येनाहं नामृता …

Chapter 3 आत्मज्ञ एवं सर्वज्ञ Read More »

Chapter 2 संस्कृतभाषायाः महत्त्वम् संस्कृतभाषायाः महत्त्वम्ग द्यांशों का सन्दर्भ-सहित हिन्दी अनुवाद संस्कृत भाषायाः महत्वम् हिन्दी अनुवाद गद्यांश 1. धन्योऽयं भारतदेशः यत्र समुल्लसति जनमानसपावनी, भव्यभावोद्भाविनी, शब्द-सन्दोह-प्रसविनी सुरभारती। विद्यमानेषु निखिलेष्वपि वाङ्मयेषु अस्याः वाङ्मयं सर्वश्रेष्ठं सुसम्पन्नं च वर्तते। इयमेव भाषा संस्कृतनाम्नापि लोके प्रथिता अस्ति। अस्माकं रामायण-महाभारताचैतिहासिकग्रन्थाः, चत्वारो वेदाः, सर्वाः, उपनिषदः, अष्टादशपुराणानि, अन्यानि च महाकाव्यनाट्यादीनि अस्यामेव भाषायां लिखितानि सन्ति। …

Chapter 2 संस्कृतभाषायाः महत्त्वम् Read More »