Up Class 6 संस्कृत पीयूषम्

Chapter 17 प्रयाण-गीतम् शब्दार्थाः गुल्म = सैन्यदल विजेतृ = विजेता मोद = प्रस नेता त्रिवर्णिकः = तीन वर्षोंवाला तिरंगा अदम्य = जिसका दमन न किया जा सके साहसान्वित = साहसयुक्त साहसी रोधने = रोकने में सुवीरसायकः = अच्छे वीरों के बाण प्रतापवीरता = राणाप्रताप की वीरता स्वतन्त्रता-सुवर्ण-जन्य-वर्ण-मोद-वर्धकः = स्वतन्त्रता रूपी स्वर्ण से उत्पन्न स्वर्णिम आनन्द …

Chapter 17 प्रयाण-गीतम् Read More »

Chapter 16 अहिंसायाः जयः शब्दार्थाः पुरा = प्राचीनकाल में भीषणः = भयंकर दस्युः = डाकू लोकानाम् = जनता कां असौ = वह लुण्ठनम् = लूटना हन्ति स्म = मारता था यान् = जिनको अङ्गुलीः = अँगुलियों को छित्त्वा = काटकर विरच्य = बनाकर अथारयत् = पहन लियो भृशम् = अतिशय निग्रहणे = पकड़ने में प्रायतत …

Chapter 16 अहिंसायाः जयः Read More »

Chapter 15 नीतिश्लोकाः शब्दार्थाः न्यसेत् = रखे कदर्यम् = कृपाणता को अनुतम् = झूठ को पिपीलिकः = नर चींटी वैनतेयः = गरुड़ (तेज उड़ने वाला पक्षी, विनता का पुत्र) कः = नर दिनान्ते = दिन के अन्त में (सायं काल) निशान्ते = रात के अन्त में पयः = जल तक्रम् = मट्ठा हातव्या = छोड़ …

Chapter 15 नीतिश्लोकाः Read More »

Chapter 14 रक्षाबन्धनम् शब्दार्थाः  पूर्णिमायां तिथौ = पूर्णिमा तिथि को स्नाजानाम् = अपने छोटे भाइयों के अग्रजः = पहले जन्मे हुए बध्यन्ति = बाँधते हैं या कापि = जो कोई यस्य कस्यापि = न किये जाने वाले कर्मों को निषिद्धकार्याणि = जिनको नहीं किया जाना चाहिए अनुस्मरन्ति = याद करते हैं प्रायश्चित्तम् = किये गये …

Chapter 14 रक्षाबन्धनम् Read More »

Chapter 13 काकः शब्दार्थाः – काकः = कौआ, तृषापीडितः = प्यास से व्याकुल, न अलभत् = नहीं पाया, वृक्षात् = वृक्ष से (पेड़ से), वराकः = बेचारा, सहसा = अचानक (एकाएक), खण्डम् = टुकड़ा, पाषाणानाम् = पत्थरों के, क्षिप्तवान् = डाला, दृष्टवान् = देखा, का = कौन (स्त्री), कः = कौन (पुरुष), एकः काकः……………………..नगरे।।1।। हिन्दी अनुवाद …

Chapter 13 काकः Read More »

Chapter 12 चन्द्रशेखर आजादः शब्दार्थाः – अयच्छतु = दिया, तदानीम् = उस समय, एकादश वर्षदेशीयः = लगभग ग्यारह वर्ष का, नृशंसताम् = क्रूरता को (निर्दयता को), उन्मूलनीयम् = जड़ से उखाड़ देना चाहिए, समचालयत् = संचालित किया, अल्पवयस्कः = कम उम्र के, कारागारे = जेल में, वेत्रदण्डेन = बेंत के डंडे से, तथाविथ = उस प्रकार …

Chapter 12 चन्द्रशेखर आजादः Read More »

Chapter 11 गणतन्त्रदिवस-समारोहः शब्दार्थाः – श्वः = कल (आने वाला), ह्यः = कल (बीता हुआ), स्वकीयम् = अपना, अद्यैव = आज ही, कुत्र = कहाँ, भविष्यति = होगा, यन्त्रालयेषु = कारखानों में, क्रीडाङ्गणेषु = खेल के मैदान में, भारतद्वारस्य = भारतद्वार (इंडिया गेट) के, सम्बोधयिष्यति = सम्बोधित करेंगे, शोभनम् = सुन्दर, नेष्यन्ति = ले जाएंगे। प्रभाकरः …

Chapter 11 गणतन्त्रदिवस-समारोहः Read More »

Chapter 10 प्रहेलिकाः शब्दार्थाः – वने = जंगल में, जले में, अस्थि = हड्डी, असिवत् = तलवार की भाँति, न = न अक्षर, तस्य = उस पद के, आदिः = आरम्भ में, यः = अक्षर, मध्ये = बीच में, तस्यान्तः = उसके अन्त में, तव अपि अस्ति = तुम्हारे पास भी है, सः कः? = वह …

Chapter 10 प्रहेलिकाः Read More »

Chapter 9 नील-शृगालः शब्दार्थाः – कस्मिंश्चिदृ = किसी, अरण्ये = जंगल में, भ्राम्यन् = घूमता हुआ, भीतः = डरा हुआ, रजेकस्य = कपड़ा धोने वाले कें, नीलभाण्डे = नील के हौज (नाद) में, नगरोपान्ते = शहर के समीप, आत्मानम् = अपने शरीर को, उत्तमवर्णः = अच्छे रंग का, स्वकीयोत्कर्षम् = अपनी उन्नति (लाभ) को, साथयामि = …

Chapter 9 नील-शृगालः Read More »

Chapter 8 शङ्कराचार्यः शब्दार्थाः – दिवंगतः = मृत्यु हो गई, पूर्णालदी तीरे = पूर्णानदी के तट पर, प्राविशत = प्रवेश किए, आक्रोशत् = चिल्लाये, श्रुत्वा = सुनकर, सद्यः – तुरन्त, शीघ्र, लब्ध्वा = प्राप्त किये, निरच्छन् = निकल गए, संस्थापितवान = संस्थापित किये, द्वात्रिंशे वयसि = बत्तीसवें वर्ष में । केरलराज्यस्य……………आसीत् । हिन्दी अनुवाद – केरल …

Chapter 8 शङ्कराचार्यः Read More »