Chapter 3 परोपकाराय सतां विभूतयः

Textbook Questions and Answers

प्रश्न: 1. 
संस्कृतभाषया उत्तरत – 
(क) जातकमालायाः लेखकः कः? 
उत्तरम् :
जातकमालायाः लेखकः आर्यशूरः वर्तते। 

(ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव? 
उत्तरम् : 
कथायां वर्णिते जन्मनि बोधिसत्त्वः मत्स्याधिपतिः बभूव।

(ग) महासत्त्वः मीनानाम् कैः परमनुग्रहम् अकरोत्?
उत्तरम् : 
महासत्त्वः मीनानाम् स्वकीय सत्य तपोबलेन परमनुग्रहम् अकरोत्।

(घ) सरः लघुपल्वलमिव कथमभवत्? 
उत्तरम् : 
उपगते निदाघकाले दिनकरकिरणैः अभितप्तया धरित्र्या, ज्वालानुगतेनेव मारुतेन पिपासा वशादिव प्रत्यहम् आपीयमानः तद् सरः लघुपल्वलमिवाभवत्। 

(ङ) बोधिसत्त्वः किमर्थं चिन्तामकरोत्? 
उत्तरम् : 
विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करुणायमानः चिन्तामापेदे। 

(च) तोयं प्रतिदिनं केन स्पर्धमानं क्षीयते स्म? 
उत्तरम् : 
तोयं आयुषा स्पर्धमानभिव प्रत्यहं क्षीयते स्म। 

(छ) आकाशे अकाला अपि के प्रादुर्भवन्? 
उत्तरम् : 
आकाशे अकाला अपि कालमेघाः प्रादुर्भवन्।

(ज) कया आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान्? 
उत्तरम् : 
वर्षानिवृत्ति आशंकया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान्।

(झ) शक्रः केषां राजा आसीत्? 
उत्तरम् : 
शक्रः देवानाम् राजा आसीत्। 

(ञ) अस्माभिः कुत्र प्रयतितव्यम्? 
उत्तरम् : 
अस्माभिः शीलविशुद्धौ प्रयतितव्यम्। 

प्रश्नः 2. 
रिक्त स्थानानि पूरयत 
(क) बोधिसत्त्वः परहितसुखसाधने…….अभवत्। 
उत्तरम् : 
बोधिसत्त्वः परहितसुखसाधने व्याप्तः अभवत्। 

(ख) तत्रस्थिताः मीनाः जलाभावात्…इव संजाताः। 
उत्तरम् : 
तत्रस्थिताः मीनाः जलाभावात् मृतप्रायाः इव संजाताः। 

(ग) विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः ………. आपेदे। 
उत्तरम् : 
विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करुणायमानम् चिन्ताम् आपेदे। 

(घ) स महात्मा स्वकीय सत्यतपोबलमेव तेषां……..”अमन्यत। 
उत्तरम् : 
स महात्मा स्वकीय सत्यतपोबलमेव तेषां रक्षणोपायं अमन्यत। 

(ङ) तत्. .तोयसमृद्धिमवाप। उत्तरम् : तत् सरः तोयसमृद्धिमवाप। 

प्रश्न: 3. 
सप्रसङ्ग व्याख्या कार्या 
(क) बहुषु जन्मान्तरेषु परोपकार-अभ्यासवशात् तत्रस्थः अपि परहितसुखसाधने व्यापृतः अभवत्। 
उत्तरम् : 
प्रसङ्गः – पंक्तिरियं अस्माकं पाठ्यपुस्तकस्य ‘परोपकाराय सतां विभूतयः’ इति पाठात् उद्धृतः। मूलतः अयं पाठः आर्यशूर विरचितात् ‘जातकमाला’ इति कथाग्रन्थात् संकलितः। अत्र लेखकः बोधिसत्त्वस्य परहित दयार्द्रतां वर्णयति 
(यह पंक्ति हमारी पाठ्यपुस्तक के ‘परोपकाराय सतां विभूतयः’ पाठ से ली गई है। मूलतः यह पाठ आर्यशूर विरचित ‘जातकमाला’ कथाग्रन्थ से संकलित किया गया है। यहाँ लेखक बोधिसत्त्व की परहित दयार्द्रता का वर्णन करता है –

संस्कृत-व्याख्या – बहुषु जन्मान्तरेषु = अनेकेषु पूर्वजन्मसु, परोपकार अभ्यासवशात् = परहित कार्याणि अनवरतमेव सम्पादनात् अभ्यस्तोऽयं बोधिसत्त्वः, तत्रस्थः अपि = तस्मिन्नेवजन्मनि (मत्स्याधिपतिः रूपे) एव स्थितः, परहितसुखसाधने व्यापृतः अभवत् = परोपकाररतः संजातः, तेषां मीनानाम् सुखसाधने संलग्नोऽभवत्। 
(अनेक पूर्व जन्मों में परहित कार्य अनवरत रूप से सम्पादित करने के कारण अभ्यस्त हुये ये बोधिसत्त्व, उस जन्म में अर्थात् मत्स्याधिपति के जन्म में रहकर परोपकाररत हो गये तथा उनके (मछलियों के) सुख साधन जुटने में संलग्न हो गये।) 

(ख) अस्मद् व्यसनसकृष्टाः समायान्ति नो द्विषः।। 
उत्तरम् : 
प्रसङ्गः – पंक्तिरियं अस्माकं पाठ्यपुस्तकस्य ‘परोपकाराय सतां विभूतयः’ पाठात् अवतरितः। मूलतोऽयं पाठः आर्यशूर विरचितात् ‘जातकमाला’ इति कथाग्रन्थात् संकलितः। अस्मिन् वाक्ये बोधिसत्त्वः कथयति यत् मानवः स्वकर्मणां फलं अवश्यमेव भुङ्क्ते। 
(यह पंक्ति हमारी पाठ्यपुस्तक के ‘परोपकाराय सतां विभूतयः’ पाठ से ली गई है। मूल रूप से यह पाठ आर्यशूर विरचित ‘जातकमाला’ कथाग्रन्थ से संकलित है। इस वाक्य में बोधिसत्व कहता है कि मनुष्य अपने कर्मों के फल अवश्य भोगता है।) 

व्याख्या – अस्माकं पापाचारैः एव आकृष्टाः अस्माकं शत्रवः ईतिभीत्यादयः समन्ततः आगच्छन्ति। अर्थात् मानवः स्वकर्मणामेव फलं भुङ्क्ते।। 
(हमारे पापकर्मों से ही खींचे हुये हमारे शत्रु इति भीति आदि (दु:ख) सभी ओर से आते हैं। अर्थात् मानव अपने किये हुये कर्मों का फल अवश्य भोगता है।) 

(ग) शीलवताम् इह एव कल्याणा: अभिप्रायाः वृद्धिम् आप्नुवन्ति। 
उत्तरम् : 
प्रसङ्गः – इयं पंक्तिः अस्माकं पाठ्यपुस्तकस्य ‘परोपकाराय सतां विभूतयः’ पाठात् अवतरिता। अस्यां पंक्तौ बोधिसत्वः मानवेभ्यः उपदिशति 
(यह पंक्ति हमारी पाठ्यपुस्तक के ‘परोपकाराय सतां विभूतयः’ पाठ से ली गई है। इस पंक्ति में बोधिसत्त्व मनुष्यों को उपदेश दे रहे हैं।) 

व्याख्या – ये मानवाः शीलवन्तः सदाचारशालिनः वर्तन्ते, ते अस्मिन् संसारे एव भद्राणि मनोरथाः वृद्धिमायान्ति। भावोऽयं यत् मानवः स्वकर्मणां फलं अत्रैव अस्मिन्नेव जन्मनि अस्मिन्नेव च लोके भुङ्क्ते। 
(जो मनुष्य चरित्रवान् हैं, सदाचारशील हैं, वे इस संसार में ही कल्याणकारी मनोरथों की वृद्धि को प्राप्त करते हैं। भाव यह है कि मानव अपने कर्मों का फल यहीं पर इसी जन्म में तथा इसी लोक में प्राप्त करता है।) 

प्रश्न: 4. 
अधोलिखित शब्दानां ल्यबन्तेषु शतृ प्रत्ययान्तेषु शानच प्रत्ययान्तेषु च विभज्य लिखत 
आपीयमानम्, अवेक्ष्य, स्पर्धमानम्, समापीड्यमानम्, नि:श्वस्य, रत्नायमानानि, अभिगम्य, संराधयन्, विमृशन्, समुल्लोकयन्। 
उत्तरम् : 
ल्यबन्त –

  • अवेक्ष्य = अव + ईक्ष् + ल्यप् निःश्वस्य 
  • निः + श्वस् + ल्यप् 
  • अभिगम्य = अभि + गम् + ल्यप्। 

शतृ प्रत्ययान्त –

  • संराधयन् = सम् + राध् + शतृ 
  • विमृशन् = वि + मृश् + शतृ 
  • समुल्लोकयन् = सम् + उत् + लोक् + शतृ 

शानच् प्रत्ययान्त –

  • आपीयमानम् = आ + पा + शानच्। 
  • स्पर्धमानम् = स्पर्ध + शानच्। 
  • समापीड्यमानम् = सम् + आङ् + पीड् + शानच्। 
  • रत्नायमानानि = रत्नाय + शानच्। 

प्रश्नः 5. 
विशेषणानि विशेष्यै सह योजयत 
(क) सरसि – इष्टानाम् 
(ख) धरण्या – कदम्बकुसुमभारेण 
(ग) अपत्यानाम् – हंसचक्रवाकादि शोभिते 
(घ) नवसलिलेन – अभितप्तया 
(ङ) पक्षिणः – ज्वालानुगतेन
(च) बोधिसत्त्वः – तत्रस्थाः 
(छ) मीनाः – सलिलतीरवासिनः 
(ज) मारुतेन – करुणायमानः 
उत्तरम् :  
(क) सरसि – हंसचक्रवाकादि शोभिते 
(ख) धरण्या – अभितप्तया 
(ग) अपत्यानाम् – इष्टानाम् 
(घ) नवसलिलेन – कदम्बकुसुमगौरेण 
(ङ) पक्षिणः – सलिलतीरवासिनः 
(च) बोधिसत्त्वः – करुणायमानः 
(छ) मीनाः – तत्रस्थाः 
(ज) मारुतेन – ज्वालानुगतेन 

प्रश्नः 6. 
अधोलिखित पदानि संस्कृत वाक्येषु प्रयुध्वम् – 
कस्मिंश्चित्, भाग्यवैकल्यात्, आपीयमानम्, लक्ष्यते, विमृशन्, अभिगम्य, प्रयतितव्यम्। 
उत्तरम् :  

  1. कस्मिंश्चित् वने एकः सिंहः वसति स्म। 
  2. प्राणिनाम् भाग्यवैकल्यात् देवो न ववर्ष। 
  3. प्रत्यहम् आपीयमानम् तत् सरः शुष्कमभवत्। 
  4. अस्मात् स्थानात् तत् चित्रं न लक्ष्यते। 
  5. अस्मिन् विषये विमृशन् सः सुप्तः। 
  6. देवराजः साक्षात् अभिगम्य बोधिसत्त्वं उवाच। 
  7. अस्माभिः अस्मिन् विषये प्रयतितव्यम्।

प्रश्नः 7. 
पर्यायवाचकं लिखत मीनः, पक्षी, प्रत्यहम्, आपद्, पजेन्यः।
उत्तरम् :  
शब्द – पर्याय 

  • मीनः = मत्स्यः, झषः। 
  • पक्षी = खगः, शकुन्तः। 
  • प्रत्यहम् = प्रतिदिनम्। 
  • आपद् = विपद्, विपत्तिः। 
  • पर्जन्यः = मेघः, वारिधरः, वारिदः। 

प्रश्नः 8. 
अधोलिखित वाक्येषु उपमानानि योजयत –
(क) ………. इव मीनानां परमानुग्रहं चकार। 
(ख) ……….. इव तोयं प्रत्यहं क्षीयते। 
(ग) …………. इव इमे पयोदाः क्षरन्ति। 
(घ) ………. इव नवसलिलेन सरः प जातम्। 
(ङ) सरः ग्रीष्मकाले …………… इव सञ्जातम्। 
उत्तरम् : 
(क) इष्टानाम् 
(ख) आयुषा 
(ग) आवर्जिताः कलशाः 
(घ) कदम्बकुसुमगौरेण 
(ङ) लघुपल्वलम्।

Important Questions and Answers

संस्कृतभाषया उत्तरम् दीयताम् –

प्रश्न: 1. 
जातककथाः मूलतः कस्यां भाषायां सन्ति? 
उत्तरम् : 
जातककथा: मूलतः पालिभाषायां सन्ति। 

प्रश्नः 2. 
‘परोपकाराय सतां विभूतयः पाठः कस्य जातकस्य संक्षेपः वर्तते? 
उत्तरम् :
‘परोपकाराय सतां विभूतयः पाठः ‘मत्स्यजातकस्य’ संक्षेपः वर्तते। 

प्रश्न: 3. 
बोधिसत्त्वस्य जीवनं कीदृशं अस्ति? 
उत्तरम् : 
बोधिसत्त्वस्य जीवनं अलौकिकं आदर्शश्चास्ति। 

प्रश्न: 4. 
सत्त्वानां भाग्यवैकल्यात् किं अभवत्? 
उत्तरम् : 
सत्त्वानां भाग्यवैकल्यात् प्रमादाच्च देवो सम्यक् न ववर्ष। 

प्रश्नः 5. 
जलाभावात् तत्रस्थिताः मीनाः कथं संजाता? 
उत्तरम् : 
जलाभावात् तत्रस्थिताः मीनाः मृतप्रायाः इव संजाताः। 

प्रश्नः 6.
सः महात्मा तेषां मीनानां रक्षणोपायं किं अमन्यत? 
उत्तरम् : 
सः महात्मा तेषां मीनानां रक्षणोपायं स्वकीयसत्यतपोबलमेव अमन्यत। 

प्रश्नः 7. 
सत्त्वगुणैः परिपूर्णं आचरणं कान् अपि वशीकर्तुम् शक्यते? 
उत्तरम् : 
सत्त्वगुणैः परिपूर्णं आचरणं देवान् अपि वशीकर्तुं शक्यते। 

प्रश्न: 8. 
बोधिसत्त्वस्य प्रार्थनां श्रुत्वा तत्र को आगतवान्? 
उत्तरम् : 
बोधिसत्त्वस्य प्रार्थनां श्रुत्वा तत्र देवानां इन्द्रः शक्रः आगतवान्। 

प्रश्नः 9. 
प्रियवचनैः संराध्य तत्रैव को अन्तर्दधे? 
उत्तरम् : 
प्रियवचनैः संराध्य तत्रैव इन्द्रः अन्तर्दधे। 

प्रश्न: 10.
केषां इह एव कल्याणा: अभिप्रायाः वृद्धिम् आप्नुवन्ति? 
उत्तरम् : 
शीलवताम् इह एव कल्याणा: अभिप्रायाः वृद्धिम् आप्नुवन्ति। 

प्रश्न: 11. 
विषाद दैन्यवशगं मीनकुलमवेक्ष्य कः चिन्तामापेदे? 
उत्तरम् : 
विषाद दैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करुणायमानः चिन्तामापेदे।

प्रश्न: 12. 
संस्कृतसाहित्ये कासां विशेषमहत्त्वमस्ति? 
उत्तरम् : 
संस्कृतसाहित्ये जातककथानां विशेषमहत्त्वमस्ति। 

Summary and Translation in Hindi

गद्यांशों/पद्यांशों का सप्रसङ्ग हिन्दी-अनुवाद व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या –

1. बोधिसत्वः किल ……………………………………………… चकार॥ 

कठिन-शब्दार्थ : 

  • नातिमहति = बहुत बड़े नहीं। 
  • कुवलय = नील कमल।
  • हंसचक्रवाकादि शोभिते = हंस चक्रवाक आदि पक्षियों से सुशोभित। 
  • मत्स्याधिपतिः = मछलियों के स्वामी के रूप में। 
  • तत्रस्थः अपि = वहाँ, उस जन्म में स्थित होते हुये भी। 
  • व्याप्तः = लीन।
  • अपत्यानाम् = सन्तानों के।
  • मीनानाम् = मछलियों का। 
  • अनुग्रहम् = कृपा। 
  • महासत्त्वः = महान् उदार। 

प्रसंग – प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक ‘शाश्वती’ के प्रथम भाग के ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठ से उद्धृत है। मूलतः यह पाठ आर्यशूर द्वारा विरचित ‘मत्स्य जातकम्’ का सार है। प्रस्तुत गद्यांश में मत्स्याधिपति के रूप में बोधिसत्व के गुणों का वर्णन किया गया है –

हिन्दी अनुवाद/व्याख्या – निश्चित रूप से बोधिसत्व किसी बहुत बड़े नहीं, कमलों, नील कमलों आदि से सुशोभित जल वाले, हंस चक्रवाक (चकवा) आदि पक्षियों से शोभित, (जिसके) किनारे के प्रान्तों पर वृक्षों एवं पुष्पों से परिपूर्ण तालाब में मत्स्याधिपति (मछलियों के स्वामी) के रूप में अवतीर्ण हुए बहुत से जन्म-जन्मान्तरों में परोपकार करने के अभ्यासवश, वहाँ, उस जन्म में स्थित होते हुये भी दूसरों की भलाई एवं सुख साधने में वे तल्लीन हुये। अपने इष्ट लोगों की भाँति अपनी सन्तानों के ऊपर सौहार्द भाव के कारण महान् उदार प्राणी के रूप में उन मछलियों पर दान, प्रिय वचन आदि के क्रम में अत्यन्त कृपा की। अर्थात् तालाब में रहने वाली मछलियों के प्रति उनका व्यवहार अत्यन्त प्रिय एवं उदारतापूर्ण रहा।

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्ग: – अयं गद्यांशः अस्माकं पाठ्यपुस्तक ‘शाश्वती’ प्रथम भागस्य ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठात् समुद्धृतोस्ति। अयं पाठः मूलतः ‘जातकमाला’ ग्रन्थात् संकलितः। जातक माला ग्रन्थे पञ्चदश जातकम् ‘मत्स्यजातकम्’ वर्तते तस्येव जातकस्य अयं पाठः संक्षेपः वर्तते। अस्मिन् गद्यांशे बोधिसत्त्वस्य जीवनस्य एका घटना चित्रिता
 
संस्कृत-व्याख्या – बोधिसत्त्वः = महात्मा बुद्धः, किल = नूनम्, कस्मिंश्चित् नातिमहति = नातिविशाले, कमलकुवलयादि विभूषित, सलिले = जलज नीलोत्पलादिभिः अलंकृतजले, हंसचक्रवाकादि, शोभिते = मरालचक्रवाकादिभिः पक्षिभिः सुशोभिते, तीरान्ततरुकुसुमावकीर्णे = तटस्थवृक्षस्य पुष्पैः व्याप्ते, सरसि = तडागे, मत्स्याधिपतिः = मत्स्यानां अधिपतिः स्वामी बभूव। बहुषु = अनेकेषु, जन्मान्तरेषु = जन्मजन्मान्तरेषु, परोपकाराभ्यासवशात् = परोपकारस्य अभ्यासस्य कारणात् तत्रस्थः, अपि = तस्मिन् जन्मनि स्थितोऽपि, परहितसुखसाधने = परेषां अन्येषां हितं च सुखं च तयोः साधने, व्यापृतः = संलग्नः, अभवत् = बभूव। इष्टानामभिव = अभीष्टानामिव च, स्वेषाम् = स्वकीयाम्, अपत्यानाम् = पुत्रानाम् उपरि सौहार्दत्वात् = सौहार्द भावात्, महासत्त्वः = महानात्मा बोधिसत्त्वः तेषां मीनानां = मत्स्यानां, दानप्रियवचनादिक्रमैः = दानेन प्रियवचनैश्च क्रमेण, परमनुग्रहं = अतिशय कृपां, चकार = कृतवान्। 

व्याकरणात्मक-टिप्पणी – 

(i) अस्मिन् गद्यांशे बोधिसत्त्वः मत्स्याधिपतिरूपेण स्व सहचराणां अति सहयोगं कृतवान् इति प्रतिपादितम्। 
(ii) गद्यांशस्य भाषा भावानुकूला वर्तते। 
(iii) कस्मिंश्चित्-कस्मिन् + चित् (हल्, शब्द)। विभूषित-सलिले-विभूषितं च तत् सलिलम्, तस्मिन् च (कर्मधारय)। महासत्वः-महान् चासौ सत्त्वः (कर्मधारय)। व्यापृतः-वि + आपृ + क्त। परमनुग्रहम्-परमं च तद् अनुग्रहम् (कर्मधारय)। 

2. अथ कदाचित …………………………………. मृतप्रायाः इव संजाताः॥ 

कठिन-शब्दार्थ :

  • सत्वानाम् = प्राणियों के। 
  • भाग्य वैकल्यात् = भाग्य के अनुकूल न होने के कारण।
  • प्रमादात् = प्रमादवश, लापरवाही से। 
  • ववर्ष = बरसा, वृष्टि की। 
  • नवसलिलेन = नये (ताजे) पानी से।
  • उपगते = समीप होने पर। 
  • निदाघ-काले = ग्रीष्म ऋतु के समय में। 
  • दिनकर किरणैः = सूर्य की किरणों से। 
  • अभितप्तया = तपी हुई। 
  • धरण्या = पृथ्वी से।
  • ज्वालानुगतेनेव = ज्वाला से परिपूर्ण मानो। 
  • पिपासा = प्यास। 
  • प्रत्यहम् = प्रतिदिन। 
  • आपीयमानम् = चारों ओर से पीया जाता हुआ। 
  • लघुपल्वलमिव = छोटे तालाब के समान। 
  • सरः = तालाब।
  • मीनाश्च = मछलियाँ। 

प्रसंग – प्रस्तुत गद्यांश ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठ से अवतरित है। इसमें वर्षा के अभाव में तालाब की. जो स्थिति हो गई, उसका वर्णन किया गया है –

हिन्दी अनवाद/व्याख्या – इसके बाद कभी प्राणियों के भाग्य के अनकल न होने के कारण तथा लापरवाही के कारण देवता ने अच्छी तरह वर्षा नहीं की अर्थात् अच्छी वर्षा नहीं हुई। वर्षा के न होने पर वह तालाब कदम्ब के पुष्यों के समान गौरवर्ण (श्वेत) नये पानी से पहले की तरह परिपूर्ण नहीं हुआ अर्थात् वर्षा के अभाव में तालाब में स्वच्छ नवीन, जल का आगमन नहीं हुआ। इसके बाद क्रमश: गर्मी की ऋतु आने पर सूर्य की तेज किरणों से तपी हुई धरती से, ज्वाला से परिपूर्ण वायु से प्यास के कारण प्रतिदिन चारों ओर से पीया जाता हुआ वह तालाब एक छोटे तालाब (पोखर) के समान हो गया और वहाँ स्थित मछलियाँ जल की कमी के कारण मानो मृतप्राय हो गई। गद्यांश का सार यह है कि वर्षा के अभाव में तथा ग्रीष्म ऋतु की तीव्र गर्मी के कारण उस तालाब का पानी धीरे धीरे कम हो गया तथा उसने एक छोटे तालाब का रूप ले लिया। 

सप्रसङ्ग संस्कृत-व्याख्या 

प्रसङ्गः – अस्मिन् गद्यांशे वर्षाभावे तस्य सरसः जलं शनैः शनैः शुष्कः। जलाभावे मीनानां स्थितिः दयनीया जाता इति प्रतिपादितः 

संस्कृत-व्याख्या –

अथ = अनन्तरं, कदाचित् = जातु, सत्त्वानां = प्राणीनाम, मत्स्यानां इत्याशयः, भाग्य वैकल्यात् = भाग्यस्य वैकल्यम् तस्मात् = भाग्य वैपरीत्यात्, प्रमादाच्च = प्रमादवशात् च, सम्यक् = सम्यक् प्रकारेण, देवो = इन्द्र देवता, न ववर्ष = वृष्टिः नाकरोत्। वृष्टेः = वर्षानां, अभावे = रहितं, तत् सरः = तत् तडागः, कदम्बकुसुम गौरेण = कदम्बपुष्पवत् गौरेण गौरवर्णन, नव सलिलेन = नूतन जलेन, यथापूर्वं = पूर्वमनतिक्रम पूर्वानुरूपं वा, न परिपूर्णम् जातम् = परिपूर्ण नाभवत्। क्रमेण च = क्रमानुसारेण च, उपगते निदाघकाले = समीपमागते ग्रीष्मसमये, दिनकरकिरणैः = सूर्यमयूखैः, अभितप्तया = अतिसन्तप्तया, धरण्या = भूम्या, ज्वालानुगतेनेव = ज्वालानुरूपेण, मारुतेन = वायुनां, पिपासांपशादिव = पातुं इच्छा पिपासा तस्मात् वशादिव, प्रत्यहम् = प्रतिदिनम् आपीयमानम् = समन्तात् पीयमानम्, तत् सरः = तत् तडागः, लघुपल्वलमिव = क्षुद्र तडाग यथा, अभवत् = संजातः। तत्रस्थिताः = तस्मिन् विषया नाः मीनाश्च = मत्स्याश्च, जलाभावात् = जलस्य सलिलस्य, अभावात् न्यूनतावशात्, मृतप्रायाः इव = मरण तुल्या यथा, संजाता: = अभवन्। 

व्याकरणात्मक-टिप्पणी-भाग्यवैकल्यात्-भाग्यस्य वैकल्यात् (षष्ठी तत्पु.)। प्रमादः-प्र + मद् + घञ्। यथापूर्वम्-पूर्वमनतिक्रम्य (अव्ययीभाव समास)। जातम्-जन् + क्त। उपगते-उप + गम् + क्त। प्रत्यहम्-अहन् अहन् प्रति (अव्ययीभाव)। स्थिताः-स्था + णिच् + क्त। संजाता:-सम् + जन् + क्त।

3. सलिलतीरवासिनः ………………………………. मीनानाम॥ 

कठिन-शब्दार्थ :

  • वायसगणाः = कौओं के समूह। 
  • भक्षयितुं = खाने के लिए। 
  • चिन्तयन्ति स्म = विचार कर रहे थे। 
  • विषाददैन्यवशगम् = विषाद एवं दीनता के वशीभूत। 
  • अवेक्ष्य = देखकर। 
  • करुणायमानः = दयाभाव से युक्त होकर। 
  • चिन्तामापेदे = चिन्ता को प्राप्त हुये। 
  • आपतिता = आ पड़ी। 

प्रसंग – प्रस्तुत गद्यांश ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठ से अवतरित है। इस गद्यांश में तालाब में स्थित मछलियों की दयनीय स्थिति देखकर बोधिसत्व ने कैसा अनुभव किया, यह चित्रण किया गया है। 

हिन्दी अनुवाद/व्याख्या – जल के किनारे पर रहने वाले पक्षी एवं कौए जब तक उन मछलियों को खाने के लिए विचार कर रहे थे, तब तक दुःख एवं दीनता के वशीभूत मछलियों के समूह को देखकर बोधिसत्त्व करुणायुक्त होकर चिन्ता को प्राप्त हो गये अर्थात् अत्यन्त चिन्तित हो गये। (वे विचार करने लगे) हाय! यह आपत्ति जो मछलियों पर आ पड़ी है, वह अत्यन्त कष्टप्रद है। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्गः – अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘परोपकाराय सतां विभूतयः’ इति पाठात् उद्धृतः। पाठोऽयं मूलतः आर्यशूरेण विरचितात् ‘जातकमाला’ इति कथाग्रन्थात् संक्षिप्य संकलितः। अस्मिन् गद्यांशे तडागस्थित मत्स्यानां दयनीय स्थितिं विलोक्य बोधिसत्वः कीदृशः अनुभवः कृतवान् इति प्रतिपादितम् 

संस्कृत-व्याख्या – सलिलतीरवासिनः = जलाशयस्य तटे वासं कुर्वाणाः, पक्षिणः = खगाः, वायसगणाश्च = काकानां सम्मर्दश्च, यावत् = यथा, तान् मत्स्यान् मीनान्, भक्षयितुं = खादितुम् चिन्तयन्ति स्म = अचिन्तयन्, तावत् = तथा, विषाददैन्यवशगं = दुःखस्य दीनतायाः च वसंगतम्, मीनकुलम् = मत्स्यकुलम् अवेक्ष्य = विलोक्य, बोधिसत्त्वः = बुद्धत्वं प्राप्तुं यतमानः, करुणायमानः = करुणायुक्तः सन्, चिन्तामापेदे = चिन्तितोऽयवत्। कष्टावत = हा खेदम् ! हा कष्टम्। इयम् = ऐषा, आपद् = विपत्ति आपतिता = आगच्छत्, मीनानाम् = मत्स्यानाम्॥ 

व्याकरणात्मक-टिप्पणी – 

(i) प्रस्तत गद्यांशे बोधिसत्त्वस्य करुणाभावः पृष्टं योग्यः वर्तते। 
(ii) सलिलतीरवासिनः-सलिलस्य तीरवासिनः (ष. तत्पु.)। भक्षयितुम्-भक्ष् + तुमुन्। मीनकुलम् = मीनानां कुलम् (ष. तत्पु.)। अबेक्ष्य-अव + ईक्ष् + ल्यप्। चिन्ता-चिन्त् + क्त + टाप्। आपतिता-आ + पद् + क्त + टाप्। 

4. प्रत्यहं क्षीयते तोयं …………………………………. जलदागमः॥ 
अपयामक्रमो नास्ति …………………………………….. चनो द्विषः। 

अन्वयः – प्रत्यहम् आयुषा स्पर्धमानम् इव तोयम् क्षीयते। अद्य अपि च जलद-आगमः चिरेण एव लक्ष्यते ॥ अपयानक्रमः न अस्ति, अन्यत्र नेता अपि कः भवेत्। अस्मद्व्यसनसकृष्टाः च न द्विषः समायान्ति। 

कठिन-शब्दार्थ – 

आयुषा = आयु से। 
स्पर्धमानम् = स्पर्धा करता हुआ।
तोयम् = जल।
क्षीयते = कम हो रहा है। 
दलों का आगमन। 
चिरेण = विलम्ब से। 
अपयानक्रमः = बाहर जाने का मार्ग। 
अस्मद्व्यसनसड्कृष्टा = हमारे दुःखों से खिंचे हुए।
द्विषः = शत्रुगण। 

प्रसंग – प्रस्तुत दोनों श्लोक हमारी पाठ्यपुस्तक ‘शाश्वती’ प्रथम भाग के तृतीय पाठ ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठ से उद्धृत हैं। मूल रूप से ये आर्यशूर विरचित ‘जातक माला’ ग्रन्थ के पन्द्रहवें जातक ‘मत्स्य जातकम्’ से संकलित हैं। इन श्लोकों में बोधिसत्व की चिन्ता को चित्रित किया गया है –  

हिन्दी अनुवाद/व्याख्या – प्रतिदिन आयु से स्पर्धा करता हुआ मानो जल (आयु की तरह) क्षीण हो रहा है। (क्रमशः घट रहा है) तथा आज भी बादलों का आगमन दूर ही दिखाई देता है अर्थात् बादलों के आगमन की निकट भविष्य में संभावना नहीं है। 

बाहर जाने का भी मार्ग नहीं है। दूसरे स्थान पर नेता भी कौन बने? साथ ही हमारे दुःखों से खिंचे हुये हमारे शत्रुगण भी आ रहे हैं। भाव यह है कि इस बड़ी मुसीबत में कोई भी मार्ग दिखाई नहीं दे रहा है। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्गः-पद्यांशोऽयम् अस्माकं पाठ्यपुस्तकस्य ‘परोपकाराय सतां विभूतयः’ इति पाठात् उद्धृतः। मूलतः अयं पाठः आर्यशूर विरचितात् ‘जातकमाला’ इति कथाग्रन्थात् संक्षिप्त संकलितः। अंशेऽस्मिन् प्राणिनां दुर्दशां पश्यन् बोधिसत्त्वः तेषां रक्षणोपायं विचारयति। स सत्यतपोबलमेव तेषां रक्षणोपायः मनुते।। 

संस्कृत-व्याख्या – प्रत्यहम् = प्रतिदिनम्, आयुषा = वयसा, स्पर्धमानमिव = स्पर्धा प्रतियोगितां कुर्वाणमिव, तोयं = जलं, क्षीयते = क्षीणं भवति, क्षयं याति। अद्यापि = अधुनापि, चिरेण एव = विलम्बेन एव दूरमेव, लक्ष्यते = दृश्यते। अपमानक्रमः दूरगमनस्य पलायनस्य अपि, नास्ति = न विद्यते। अन्यत्र = अन्यस्मिन् स्थाने, नेताऽपि = मार्गदर्शकोऽपि, कः भवेत् = कः स्यात्। अस्मद् च = अस्माकम् च, व्यसनसङ्कृष्टाः = आपद्भिः आकृष्टाः एव, नः द्विषः = अस्माकं शत्रवः, समायान्ति = समागच्छन्ति। पद्यस्य भावोऽयं यत् अस्मिन् विपत्तिसमये कोऽपि मार्गः न दृश्यते। 

णात्मक-टिप्पणी :

(i) प्रत्यहम-अहन अहन प्रति (अव्ययीभाव समास)। स्पर्धमानम-स्पर्ध + शानच। अद्यापि-अद्य + अपि (दीर्घ सन्धि)। चिरेणैव-चिरेण + एव (वृद्धि सन्धि)। व्यसनसङ्कृष्टा:-व्यसनेन सङ्कृष्टाः (तृतीया तत्पुरुष)। 
(ii) स्पर्धमानम् इव-अत्र उत्प्रेक्षाऽलंकारः। 

5. तत्किमत्र प्राप्तकाल ………………………………………. उवाच। 

कठिन-शब्दार्थ – 

प्राप्तकालम् = समयोचित। 
विमृशन् = विचार करता हुआ। 
अमन्यत = माना। 
समापीङ्यमानहृदयो = संवेदनशील हृदय वाला। 
दीर्घ निःश्वस्य = लम्बी साँस लेकर। 
समुल्लोकयन् = देखते हुये। 
उवाच = कहा, बोला। 

प्रसंग – प्रस्तुत गद्यांश ‘परोपकाराय सता विभूतयः शीर्षक पाठ से उद्धृत है। ऐसी विषम परिस्थिति में बोधिसत्त्व ने जो उपाय किया वह इस गद्यांश में वर्णित है।

हिन्दी अनुवाद/व्याख्या – तो इस विषय में समयोचित क्या हो? इस प्रकार विचार करते हुये उस महात्मा (बोधिसत्व) ने अपनी सत्यता एवं तपस्या के बल को ही उन मछलियों की रक्षा का उपाय माना। करुणा से संवेदनशील हृदय वाले वे लम्बी साँस लेकर आकाश की ओर देखते हुये बोले। 

सप्रसङ्ग संस्कृत-व्याख्या –
 
प्रसङ्गः – अयं गद्यांशः ‘परोपकाराय सतां विभूतयः’ शीर्षकपाठात् अवतरितः। बोधिसत्वः जलाभावे मीनानां दयनीयां स्थितिं दृष्ट्वा अति संवेदनशीलो बभूव। सः स्वकीय सत्यतां तपोबलं च तेषां मत्स्याना रक्षोपायं अमन्यत् 

संस्कृत-व्याख्या – तत् = तर्हि, किमत्र = किं अस्मिन् समये, प्राप्तकालं स्यात् = समयानुरूपं भवेत्, इति = एवम्, विमृशन् = विचारयन्, स महात्मा = बोधिसत्त्वः, स्वकीय = आत्मनः, सत्यतपोबलमेव = सत्यं, तपसः बलं च, तान्येव तेषाम् = मत्स्यानाम्, रक्षणोपायं = रक्षणस्य उपायम्, अमन्यत = अवगच्छत्। करुणया = दयया, समापीड्य मानहृदयः = संवेदनशील हृदयः (सः) दीर्घ निःश्वस्य, नभः = गगनं, समुल्लोकयन् = विलोकयन् उवाच = उक्तवान्, जगाद। 

व्याकरणात्मक-टिप्पणी-विमृशन्-वि + मृश् + शतृ। रक्षणोपायः-रक्षणस्य उपायः (ष. तत्पु.)। समुल्लोकयन सम् + उत् + लोक् + शत। 

6. स्मरामि न …………………………………………. वर्षतु देवराजः॥ 

अन्वयः – यथा अहम् परमे कृच्छ्रे अपि प्राणिवधम् कर्तुम् न स्मरामि। अनेन सत्येन सञ्चिन्त्य तोयैः सरांसि आपूरयन् देवराजः वर्षतु। 

कठिन-शब्दार्थ : 

कृच्छे = कष्ट में। सञ्चिन्त्य = सोचकर। सरांसि = तालाबों को। आपूरयन् = पूरते हुये, भरते हुये। वर्षतु = वर्षा करे। 

प्रसंग – प्रस्तुत श्लोक ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठ से उद्धृत है। इसमें बोधिसत्त्व देवराज इन्द्र से वर्षा करने की प्रार्थना करते हुये कह रहे हैं –

हिन्दी अनुवाद/व्याख्या – जैसा कि मैं बहुत बड़े कष्ट के समय में भी (किसी) प्राणी का वध करने की बात स्मरण नहीं करता अर्थात् मैंने अत्यन्त कठिन परिस्थितियों में भी आज तक किसी प्राणी का वध नहीं किया। मेरे इस सत्य के सन्दर्भ में सोचकर देवराज इन्द्र तालाबों को पानी से भरने के लिए वर्षा करें। 

सप्रसङ्ग संस्कृत-व्याख्या – 

प्रसङ्गः – अयं पद्यांशः ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठात् अवतरितः। अस्मिन् पद्यांशे बोधिसत्वः देवराज सत्येन जलं याचते – 

संस्कृत-व्याख्या – यथा अहं = येन प्रकारेण अहं बोधिसत्त्वः परमे कृच्छेः अपि = अत्यन्त कष्टकालेऽपि, प्राणिवधम् = जन्तुवधम्, कर्तुम् विधातुम्, न स्मरामि = स्मरणं न करोमि। अनेन = एतेन सत्येन = अस्मिन् सत्यसन्दर्भे, सञ्चिन्त्य = विचार्य, तोयैः = जलैः, सरांसि = तटाकानि आपूरयन्, देवराजः = देवेन्द्रः, वर्षतु = वर्षां करोतु। 

व्याकरणात्मक-टिप्पणी-प्राणिवधम् – प्राणिनाम् वधम् (ष. तत्पु.)। सञ्चिन्त्य-सम् + चिन्त् + ल्यप्। आपूरयन् आ + पूर् + शतृ। 

7. अथ तस्य पुनः ………………………………… पर्जन्यमाबभाषे॥ 

कठिन-शब्दार्थ : 

  • पुण्योपचयात् = पुण्यों की वृद्धि से। 
  • सत्याधिष्ठानबलात् = सत्य पर दृढ़ रहने की शक्ति से। 
  • समन्ततः = चारों ओर। 
  • तोयपरिपूर्णाः = जल से भरे हुये। 
  • गंभीरमधुरनि?षाः = गंभीर तथा मधुर ध्वनि करने वाले। 
  • अकालाः = असमय प्रकट होने वाले। 
  • कालमेघाः = प्रलय काल के समान मेघ। 
  • विद्युल्लताऽलङ्कृताः = बिजली रूपी लता से अलंकृत। 
  • प्रादुरभवन् = प्रकट हो गये। अभिप्रसृतैः = फैले हुये। 
  • सलिलप्रवाहैः = पानी के प्रवाहों से। 
  • आपूर्यमाणे = भरे जाने पर। 
  • धारानिपात-समकालेन = मूसलाधार वर्षा पड़ने के समय के साथ। 
  • विद्रुतवायसाद्ये पक्षिगणे = कौऐ आदि पक्षियों के भाग जाने पर। 
  • लब्धजीविताशे = जीने की आशा प्राप्त करने पर। 
  • प्रमुदिते = प्रसन्न होने पर। 
  • प्रीत्याभिसार्यमाणहृदयो = प्रसन्न किये जाते हुये हृदय वाला। 
  • वर्षनिवृत्तिसाशकः = वर्षा की समाप्ति की आशंका वाला। 
  • पर्जन्यम् = मेघ को, बादल को। 
  • आबभाषे = बोला। 

प्रसंग – प्रस्तुत गद्यांश ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठ से अवतरित है। प्रस्तुत अंश में बोधिसत्त्व के सत्य एवं तपस्या के बल से असमय होने वाली वर्षा का वर्णन किया गया है हिन्दी अनुवाद/व्याख्या-इसके बाद उस महात्मा के पुण्यों की वृद्धि से तथा सत्य पर दृढ़ रहने की शक्ति से चारों ओर जल से परिपूर्ण गंभीर तथा मधुर ध्वनि करने वाले, असमय प्रकट होने वाले होते हुये भी प्रलयकाल के समान बादल बिजली रूपी लता से अलंकृत होकर प्रकट हो गये। बोधिसत्त्व, चारों ओर फैले पानी के प्रवाह से परिपूर्ण तालाब के होने पर, मूसलाधार वर्षा पड़ने के समय के साथ ही कौए आदि पक्षियों के वहाँ से भाग जाने पर तथा जीवन की आशा प्राप्त होने पर, मछलियों के प्रसन्न हो जाने पर, प्रसन्नता से प्रसन्न किये जाते हुये हृदय वाले वर्षा की समाप्ति की आशंका वाले (बोधिसत्त्व) बार-बार बादल से बोले (कहने लगे)। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्गः – अयं गद्यांशः ‘परोपकाराय सतां विभूतयः’ शीर्षकपाठात् अवतरितः। प्रस्तुत गद्यांशे बोधिसत्त्वस्य सत्यतपोबलाभ्याम् अकाले भवित्री वर्षायाः वर्णनं कृतम् 

संस्कत-व्याख्या – अथ = अनन्तरम, तस्य, महात्मनः = बोधिसत्त्वस्य, पुण्योपचयात् = पुण्यस्य उपचयः तस्यात् = पुण्य समृद्धया, सत्याधिष्ठान बलात् = सत्याधिष्ठित शक्तेः च, समन्ततः = सर्वतः, तोय परिपूर्णाः = सलिल परिपूर्णाः, गंभीरमधुरनिर्घोषा = गंभीरं मधुरं च निर्घोषं येषां ते एतादृशाः, अकाला = न कालः येषां ते, असमये संजाताः अपि, कालमेघाः प्रलयकालस्वत् मेघाः, विद्युत्लताऽलङ्कृता = सौदामिनीलतया विभूषिताः, प्रादुरभवन् = समुत्पन्नाः। बोधिसत्त्वः समन्ततः, सर्वतः, अभिप्रसृतैः = व्याप्तेः, सलिलप्रवाहै : = जलप्रवाहै:, आपूर्यमाणे = सम्पूरिते, सरसि = तडागे, धारानिपातसमकालेन = धारासारवर्षाभिः सार्द्धः, विद्रुत वायसाद्ये, पक्षिगणे = काकादि खग समूहे पलायिते सति, लब्ध जीविताशे = लब्धा प्राप्ता जीवनस्य आशा येषां तेषु, प्रमुदिते मीनगणे = प्रसन्ने जाते मीनसमूहे, प्रीत्याभिसार्यमाणहृदयः = प्रीत्या-प्रेम्णा, अभिसार्यमाण हृदयः = अभिसार्यमाणं प्रसाद्यमानं हृदयं यस्य सः, वर्षा निवृत्तिशासङ्कः = वर्षाणां निवृत्तिम् अधिकृत्य आशङ्कया सह विद्यमानः, पुनः पुनः = भूयः भूयः, पर्जन्यम् = मेघम् आबभाषे = अकथयत्, जगाद। 

व्याकरणात्मक-टिप्पणी – 

(i) ‘विद्युल्लता’ अत्र ‘रूपकमलंकारः वर्तते। 
(ii) पुण्योपचयात्-पुण्य + उपचयात् (गुण सन्धि)। तोयपरिपूर्णाः-तोयेन परिपूर्णाः (तृ. तत्पु.)। अकाला:-न कालः येषां ते (बहुब्रीहि समास)। मीनगणे-मीनानां गणे (ष. तत्पु.)। प्रमुदिते-प्र + मुद् + क्त (सप्तमी एकवचन)। लब्ध जीविताशे-लब्धा जीवनस्य आशा येषां तेषु। 

8. उदगर्ज पर्जन्य ………………………………………. संसक्त विद्युज्ज्वलितद्युतीनि॥ 

अन्वयः – पर्जन्य। संसक्त विद्युत-ज्वलित, द्युतीनि रत्नायमानानि पयांसि वर्षन्, वायसानाम् प्रमोदम् उद्वासय गंभीर धीरं (च) उद्गर्ज॥
 
कठिन-शब्दार्थ :

  • पर्जन्य = मेघ। 
  • संसक्त = लगातार। 
  • विद्युत् ज्वलितद्युतीनि = चमकती हुई बिजली के प्रकाश से युक्त।
  • रत्नायमानानि = रत्नों के समान दिखाई पड़ने वाला।
  • वर्षन् = वर्षा करते हुये। 
  • वायसानाम् = कौओं के। 
  • प्रमोदम् = प्रसन्नता को। 
  • उद्वासय = समाप्त करो। 
  • उद्गर्ज = गर्जना करो। 

प्रसंग – प्रस्तत श्लोक ‘परोपकाराय सतां विभतयः’ शीर्षक पाठ से उदधत है। इसमें बोधिसत्त्व मेघ को गर्जना करते हुये बरसते रहने के लिए प्रेरित करते हुये कह रहे हैं –

हिन्दी अनुवाद/व्याख्या – हे मेघ ! निरन्तर चमकती हुई बिजली के प्रकाश से युक्त होने के कारण रत्नों के समान दिखाई पड़ने वाले जल की वर्षा करते हुये (तुम) कौओं की प्रसन्नता को समाप्त करो तथा गंभीर धीर आवाज में गर्जना करो। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्ग: – पद्यांशोऽयम् अस्माकं पाठ्यपुस्तकस्य ‘परोपकाराय सतां विभूतयः’ इति पाठात् उद्धृतः। मूलतोऽयं पाठः आर्यशूर विरचित ‘जातक माला’ इति कथाग्रन्थात् संकलितः। अस्मिन् पद्यांशे बोधिसत्त्वः पर्जन्यं वर्षाकर्तुम् पुनः पुनश्च गर्जनं कर्तुम् कथयति। 

संस्कृत-व्याख्या – पर्जन्य! = हे मेघ! संसक्त विद्युज्जवलितद्युतीनि = सतत द्रामिनी प्रकाशेनामासितानि, रत्नायमानानि = रत्नानि इव दर्शनीयानि, पयांसि = जलानि, वर्षन् = वृष्टिं कुर्वन्, वायसानाम् काकानाम्, प्रमोदम् = आनन्दम्, उद्वासय = निष्कासय, गंभीरं धीरं च = गहनं शान्तं च, उदगर्ज = उर्ध्वं गर्ज, गर्जनां कुरु ॥ 

व्याकरणात्मक-टिप्पणी-वर्षन्-वर्ष + शत। पयांसि-पयस्, द्वितीया विभक्ति बहुवचन। संसक्त-सम् + संञ् + क्त। 

9. तदुपश्रुत्य देवानाम् इन्द्रः शक्रः परम विस्मितमना साक्षात् अभिगम्यैनम् अभिसंराधयन् उवाच – 

तवैव खल्वेष महानुभाव ! ………………………………….रम्यस्तनिताः पयोदाः॥ 

अन्वयः – महानुभाव! मत्स्येन्द्र ! खलु एषः तव एव सत्यातिशय प्रभावः (वर्तते) यत् आवर्जिताः कलशाः इव इमे रम्यस्तनिताः पयोदाः क्षरन्ति ॥ 

कठिन शब्दार्थ : 

  • उपश्रुत्य = सुनकर। 
  • परमविस्मितमनाः = अत्यन्त आश्चर्यचकित मन वाला। 
  • अभिगम्य = समीप जाकर। 
  • अभिसंराधयन् = स्तुति करते हुये। 
  • मत्स्येन्द्र = हे मछलियों के स्वामी। 
  • सत्यातिशयप्रभावः = सत्य का अत्यधिक प्रभाव। 
  • आवर्जिताः = उंडेले गये।
  • रम्यस्तनिता = सुन्दर ध्वनि करने वाले। 
  • पयोदाः = मेघ। 
  • क्षरन्ति = वर्षा कर रहे हैं। 

प्रसंग – प्रस्तुत गद्य-पद्यांश ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठ से अवतरित है। इसमें देवाधिपति इन्द्र द्वारा बोधिसत्व के समक्ष उपस्थित होकर उनकी प्रशंसा करते हुये कहा गया है –

हिन्दी अनुवाद/व्याख्या – यह (बात) सुनकर देवताओं के अधिपति इन्द्र अत्यन्त आश्चर्यचकित मन वाले साक्षात् बोधिसत्त्व के पास आकर उनकी स्तुति करते हुये कहने लगे-हे महापुरुष! मत्स्याधिपति! निश्चय ही यह आपके सत्य का अत्यधिक प्रभाव है कि उंडेले गये घड़ों के समान ये सुन्दर ध्वनि वाले मेघ बरस रहे हैं। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्गः – अयं गद्यांशः अस्माकं पाठ्यपुस्तस्य ‘परोपकाराय सतां विभूतयः’ इति पाठात् अवतरितः। मूलतोऽयं पाठः आर्यशूर विरचितात् ‘जातकमाला’ इति कथाग्रन्थात् संकलितः। अस्मिन् अंशे देवेन्द्रः बोधिसत्त्वस्य स्तुतिं कुर्वन् कथयति – 

संस्कृत-व्याख्या – तदुपश्रुत्य = तं निवेदनं श्रुत्वा, देवानाम् इन्द्रः = सुराणाम् ईशः, शक्रः = शतक्रतु, परमविस्मितमना = अत्यधिक आश्चर्यचकितमनः, साक्षात् = नेत्रयोः समक्षम्, अभिगम्य = प्राप्य, उपसृत्य, एनम् = बोधिसत्त्वम्, अभिसंराधयन् = स्तुतिं कुर्वन्, उवाच = अवदत्-हे महानुभाव! मत्स्येन्द्र = हे मीनेश्वर! खलु = निश्चयेन, एषः = अयं, तव एव = भवतः एव = सत्यातिशय प्रभावः सत्याधिकस्य प्रभावः (वर्तते) यत् इमे = यदेते, आवर्जिताः = रिक्तीकृताः, कलशाः इव = धराः इव इमे = एते, रम्यस्तनिता = रमणीय गर्जिता, पयोदाः = मेघाः, क्षरन्ति = वर्षन्ति, वर्षां कुर्वन्ति। 

व्याकरणात्मक-टिप्पणी – 

(i) तदुपसृत्य-तद् + उप + सृ + ल्यप्। अभिगम्यैवम्-अभिगम्य + एवम्। तवैव = तव + एव (वृद्धि सन्धि)। खल्वेष-खलु + एषः (यण् सन्धि)। तदेव-तत् + एव (जश्त्व)। 

10. इत्येवं प्रियवचन: …………………………………………….. प्रयतितव्यम॥ 

कठिन-शब्दार्थ :

प्रियवचनैः = मधुर वचनों से। 
संराध्य = स्तुति करके। 
अन्तर्दधे = अन्तर्ध्यान हो गये। 
परत्र = परलोक में। 
प्रयतितव्यम् = प्रयत्न करना चाहिए। 

प्रसंग – प्रस्तुत गद्यांश ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठ का अंतिम भाग है। इसमें यह प्रतिपादित किया गया है कि चरित्र की उज्ज्वलता हेतु सदैव प्रयास करना चाहिए। शीलवान् महापुरुष इहलोक तथा परलोक दोनों में कल्याणकारी मनोरथ को प्राप्त करते हैं . हिन्दी अनुवाद/व्याख्या-इस प्रकार प्रिय वचनों से स्तुति करके इन्द्र वहीं पर अन्तर्ध्यान हो गये तथा वह तालाब जल से परिपूर्ण हो गया। तो इस प्रकार चरित्रवान् इस लोक में ही तथा परलोक में भी कल्याणकारी मनोरथों को बढ़ाते रहते हैं। इसलिए शील (चरित्र) की विशुद्धि का प्रयास करना चाहिए। अर्थात् चरित्रवान बनने का सदैव प्रयास करना चाहिए। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्ग: – अयं गद्यांशः ‘परोपकाराय सतां विभूतयः’ शीर्षक पाठात् उद्धृतः। देवराज इन्द्रः परमविस्मतमना साक्षात् बोधिसत्त्वं अभिगम्य तस्य प्रशंसामकरोत्। तदनन्तरं सः अन्तर्दधे। तदुपरान्तं तत् सरः जलेन परिपूर्णं जातम्। इदं सर्वं अस्मिन् अंशे प्रतिपादितम् 

संस्कत-व्याख्या – इत्येवं = अनेन प्रकारेण, प्रियवचनैः = मधुरवचनैः, संराध्य = संस्तत्य, तंत्रैव = तस्मिन स्थाने एव, अन्तर्दधे = अन्तर्धानमभवत्। तच्च सरः = तडागः, तोयसमृद्धिमवाप = तोयस्य समृद्धिः इति तोय समृद्धिः = जलवृद्धिं अवाप् = प्राप्तवान्। तदेवं = अनेन प्रकारेण शीलवताम्, चरित्रवताम्, इह एव = अत्रैव, अस्मिन् लोके कल्याणाः अभिप्रायाः कल्याणयुक्त मनोरथाः, वृद्धिं = समृद्धिं आप्नुवन्ति = प्राप्नुवन्ति, प्रागेव = पूर्ववत्, परत्र च = परलोके तथा। अतः = अस्माद् कारणात्, शीलविशुद्धौ = चारित्रिकशुद्धौ, प्रयतितव्यम् = प्रयास: करणीयः। 

व्याकरणात्मक-टिप्पणी-प्रियवचनैः – प्रियैः वचनैः (तृ. तत्पु.)। संराध्य-सम् + राध् + ल्यप्। तोय समृद्धिम् तोयस्य समृद्धिम् (ष. तत्पु.)। शीलविशुद्धौ-शीलस्य विशुद्धौ (ष. तत्पु.)। प्रयतितव्यम्-प्र + यत् + तव्यत् आप्नुवन्ति आप् लट् लकार, प्र. पु., बहुवचन।

Leave a Comment

Your email address will not be published. Required fields are marked *